Cittatatvasaṅgrahaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 15, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanagari version

चित्ततत्वसङ्ग्रहः

Cittatatvasaṅgrahaḥ

namas tasmai bhagavate'rhate samyaksambuddhāya

agraḥ śreṣṭaś ca jyeṣṭhas tribhuvanajagataś­ śāstṛbhūtaś ca loke
yo'bhūl lakṣmīghanas tat padakamalayugam­ mastakenabhivandya
lokānāṃ dlrghakālam pihitamaviditaṃ­ cittadharmasya tatvaṃ
jijñāsūnām pravakṣye sugatamunimatam­ gauraveṇanugamya|

ī. sarvā cittakathā dharme - proktaivādityabandhunā
caturbhir eva vacanaiḥ - pañcaskandhādidarśane|

2. prathamā vedanā tatra - saṃjñā tu syād dvitlyīkā
tṛtīyas tu ca saṃskāras - turyaṃ vijñānam eva hi|

3. etaccatuṣṭayaṃ yatrai - katvena gṛhyate yadā
tadā tasya samūhasya - vayaṃ cittaṃ vadāmahe|

4. vedanā-saṃjñā-saṃskārāḥ - prabuddhasya gatir bhavet
caturthaṃ tu ca vijñānaṃ - susuptasya bhaved gatiḥ|

5. avasthāhyantarbūtā tu - svapnaṃ evetyudīritā
gatis tasyām prabuddhasya - susuptiś ca na vidyate|

6. prabuddhasya gatis tatra - kriyavjñānameva hi
anyad akriyavijñānaṃ - susuptasya gatiḥ punaḥ|

7. avasthām antarbhūtām tu - dvayamiśravaśād viduḥ|
atītasṃṛtisaṃskāra - rūpenāvirbhavantite

8. indriyārthasanṇikarṣāj - janyaṃ jñānaṃ tu vedanā
upalabdhiś ca pratyakṣo - viṣayānubhavo'pi ca
vedanāyās tu paryāyā - dṛśyante nyāyadarśane|

9. vedanāśabdasyārthasya - ṛgvede caiva saṃskṛte
sambuddhena prayuktārtha - samaṃ kiñcin na dṛśyate|

10. vīthivijñānatraividhye - vedanā prathamābhavet
saivarjujñānamārgaṃ syād - anye dye'nṛjuke tathā|

11. vīthivijñānasaṃjñā tu - cintanārthaṃ prakāśate
tarkānumānajānana - sarvaṃjñāgataṃ bhavet|

12. vedanānāmapratyakso - vṛddhiṃ gaccati cintane
dṛṣṭismṛtipsāsarve tu - saṃjñasādhakahetavaḥ|

13. vedanāsaṃjñāyugalam - ekaikaṃ hi prabhāsvaram
prabhāsvaracittakathā - dharme tasmād dhi dṛśyate|

14. aprabhāsvaracittan tu - saṃskārasahitaṃ bhavet
bāladarakacittaṃ hi - tasmād evāprabhāsvaram|

15. vedanāsaṃjñāvijñāna - saṃskārā buddhadarśane
dṛṣṭārthayuktāḥ kutrāpi - dṛśyante nānyadarśane|

16. vedanāsaṃjñāsaṃskāra - trayaiḥ śabdair udīritam
cittasya vīthivijñānam - muninādityabandhunā|

17. saṃskārakṣayaśabdārthaṃ - nirvāṇañ ca samam bhavet
visaṃskāragataṃ cittam - iti buddhaprakāśanam|

18. saṃskāratṛṣṇāsambandhaḥ - katham jñātuṃ hi śakyate
buddha evāvadat tatra - tṛṣṇānāṃ kṣayam adhyagām|

19. vyākṛtā'nivrtas tatra - tṛṣṇādoṣās trayo matāḥ
ātmasnehātmamānātma - dṛṣṭināmavaśāt punaḥ|

20. etat trayaṃ hi tṛṣṇāyā - ātmamohavaśād bhavet
tasmād avidyātṛṣṇātma - mohāḥ paryāyavācakāḥ|

21. etair jātās tu saṃskārā - na vidyante'rhate kvacit
kliśyate sarvakāle tu - cittam etaiḥ pṛthagjane|

22. pāriśuddhiṃ hi cittasya - saṃskārakṣayam eva tat
puṇyapāpaprahīṇasya - cittaṃ nirvutam ucyate|

23. prabhāsvaraṃ hi taccittam - anyat kliṣṭam bhavet sadā
tasmāt pṛthagjanāḥ sarve - unmattā ityudīritāḥ|

24. yad vedayati tat sarvaṃ - saṃjānāti tathā punaḥ
vitarkayati tajjñātaṃ - tad vitarkam prapañcayet|

25. ityuvāca mahārhā sa - kāśyapo manasaḥ kriyām
nikāye madhyame pālyāṃ - sūtre tu madhupiṇḍike|

26. prapañco nāma saṃskāro - yāvad āharate phalam
tāvad akriyavijñāna - rūpeṇaivāvatiṣṭhati|

27. karmasaṃskārasaṃkleśa - prapañcāśravakiñcanāḥ
puṇyapāpe ca kuśalā - kuśaletīñjitāmalāḥ|

28. saṅgasaṃyojane śalyā - nuśayānuśravāśayāḥ
upādānānganāḥ kleśāḥ - sarve paryāyavācakāḥ|

29. vedanāsaṃjñāyugalaṃ - sasaṃskāratrikañ ca yat
vīthivijñānanāmena - kriyakarmavaśaj javet|

30. kriyaṃ hi vīthivijñānaṃ - nirvutāvyākṛtam bhavet
karmabhūtaṃ vītthicittaṃ - vyākṛtañ cāpyanirvutam|

31. buddhārhatāṃ suddhacittaṃ - kriyarūpeṇa dhāvati
pṛthagjanasya cittan tu - karmatatvena dhāvayet|

32. puṇyapāpaprahīṇaṃ yat - suddhaṃ buddhasya mānasam
taddhi lokottaraṃ jñātam-nāsti tasya punarbhavaḥ|

33. bhavāṅgajaṃ vīthicittaṃ - cakṣurādikrameṇa ṣaṭ
tadālambavaśāt tacca - vīthimuktam praviśyati|

34. kiryacittaṃ karmacittaṃ - dvayaṃ vīthiṃ pracakṣate
vīthimuktan tu vijñānaṃ - vīthicittaiḥ pravardhate|

35. vipākākriyavijñānaṃ - pratisandhir bhaved bhave
bhavāṅgam pravṛttau bhūtvā - jīvitānte bhaveccyutiḥ|

36. mūlavijñānam ālaya - vijñānam iti nāmake
buddhavijñānaśabdārthe - vasubandhuḥ prayūyujat|

37. bhavam bhavāṅgam tatsroto - vijñānam eva bhāvayet
pratisandhicyutībhyāṃ tad - vīthimuktaṃ prakīrtitam|

38. kriyabhūtaṃ karmabhūtaṃ - vīthicittaṃ dvidhā matam
akriyaṃ vīthimuktaṃ vai - vipākam eva sarvadā|

39. sakarmaṃ vīthicittan tu - buddhādiṣu na vidyate
teṣāṃ hi vīthicittaṃ vai - kriyarūpeṇa dhāvati|

40. āryāṣṭāṅgikamārgeṇa - karmakṣayakṛtam manaḥ
buddhānām arhatañ caiva - nāhvayate punarbhavam|

41. kriyākarmavipākais tu - sarvaṃ cittaṃ vibhāvyate
vedanāsaṃjñāsaṃskāra - vijñānaiś ca tathaiva tat|

42. pratītyasamutpādākhye - dharme deśitavedanā
saṃjñārthaṃ vedanārthañ ca - dvayam eva prakāśate|

43. trīṇyevārthāni cittasya - prayogasya vaśāt punaḥ
mūladvaitīyasāmānya - nāmais tattrikam ucyate|

44. mūlārtho hi tu cittasya - vedanārtham prakāśate
vedanaṃ tasminnarthe tu - buddha eva prayūyujat|

45. dvaitīyārthan tu cittasya - saṃjñārtham eva bhāvayet
sāmānyārtho hi tasya syāt - cittaṃ vāthonam aṅgikam|

46. tathaiva ca manaśśabdas - tadevārthatrayaṃ dadet
mūlārthaṃ hi bhavet saṃjñā - dvaitīyārthaṃ tu vedanā
sāmānyārtho manaśśabde - cittayuktasamo bhavet|

47. vedanāsaṃjñā saṃskāra - vijñānānāṃ yathākramam
antargatārthān manasaś - cittasyaivañ ca jñāyatām|

48. vijñānam eva vijñaptiḥ - kriyākriyavaśā dvidhā
vijñaptimātratā siddhā - cittasyaivaṃ hi niścayāt|

49. kṣaṇajanyā ca vijñaptir - anityā kṣaṇabhangurā
tadātmakesmiṃś citte tu - māyā syād ātmakalpanā|

50. pratītyasamutpāde ca - pañcaskandhe ca darśane
vidyamānam cittatatvaṃ - samyag evaṃ prakāśitam|

śrī lankāputrabhūtena - paṇḍitācāryabhikṣuṇā
āmerikādharmadūta - priyanandena dhīmatā
vijñaptimātrātasiddhi - pañcāśiketi nāmikā
kṛtaivaṃ kṛ tir eṣā tu - cittatatvasya saṅgrahaḥ|